Appendix


1] References for first few chapters:

Section xviii/ vanaparva/kmg/sacredtexts site

सौते किं ते वयवसितं कस्माद यासि पराङ्मुखः
नैष वृष्णिप्रवीराणाम आहवे धर्म उच्यते
कच चित सौते न ते मॊहः शाल्वं दृष्ट्वा महाहवे
विषादॊ वा रणं दृष्ट्वा बरूहि मे तवं यथातथम
[सूत]
जानार्दने न मे मॊहॊ नापि मे भयम आविशत
अतिभारं तु ते मन्ये शाल्वं केशवनन्दन
सॊ ऽपयामि शनैर वीर बलवान एष पापकृत
मॊहितश च रणे शूरॊ रक्ष्यः सारथिना रथी
आयुष्मंस तवं मया नित्यं रक्षितव्यस तवयाप्य अहम
रक्षितव्यॊ रथी नित्यम इति कृत्वापयाम्य अहम
एकश चासि महाबाहॊ बहवश चापि दानवाः
नसमं रौक्मिणेयाहं रणं मत्वापयाम्य अहम

saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ
naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate/ kac cit saute na te mohaḥ śālvaṃ dṛṣṭvā mahāhave viṣādo vā raṇaṃ dṛṣṭvā brūhi me tvaṃ yathātatham/[sūta] jānārdane na me moho nāpi me bhayam āviśat atibhāraṃ tu te manye śālvaṃ keśavanandana/so 'payāmi śanair vīra balavān eṣa pāpakṛt mohitaś ca raṇe śūro rakṣyaḥ sārathinā rathī/āyuṣmaṃs tvaṃ mayā nityaṃ rakṣitavyas tvayāpy aham rakṣitavyo rathī nityam iti kṛtvāpayāmy aham/ekaś cāsi mahābāho bahavaś cāpi dānavāḥ nasamaṃ raukmiṇeyāhaṃ raṇaṃ matvāpayāmy aham

Bạn đang đọc truyện trên: AzTruyen.Top